Главная | Обратная связь | Поможем написать вашу работу!
МегаЛекции

Clearing the Iddhipā – Vibhaṅgasuttaṃ(extract) (S(51):20(extract))




Clearing the Iddhipā – Vibhaṅ gasuttaṃ (extract) (S(51): 20(extract))

 

“Cattā ro, bhikkhave, Iddhipā ā bhā ā bahulī ā mahapphalā honti mahā ṃ sā.

 Kathaṃ bhā ā ca, bhikkhave, cattā Iddhipā ā kathaṃ bahulī ā mahapphalā honti mahā ṃ sā?

 

Idha, bhikkhave, bhikkhu cattā rosamā dhippadhā nasaṅ khā rasamannā gataṃ iddhipā daṃ bhā veti – “Iti me chandaiddhipā do na ca atilī no bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṃ saṃ khitto bhavissati, na ca bahiddhā vikkhitto bhavissati”. Pacchā puresañ ñ ī ca viharati – yathā pure tathā pacchā, yathā pacchā tathā pure; yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; yathā divā tathā rattiṃ yathā rattiṃ tathā divā. Iti vivaṭ ena cetasā apariyonaddhena sappabhā saṃ cittaṃ bhā veti.

 

Idha, bhikkhave, bhikkhu cattā rosamā dhippadhā nasaṅ khā rasamannā gataṃ iddhipā daṃ bhā veti – “Iti me vī riyaiddhipā do na ca atilī no bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṃ saṃ khitto bhavissati, na ca bahiddhā vikkhitto bhavissati”. Pacchā puresañ ñ ī ca viharati – yathā pure tathā pacchā, yathā pacchā tathā pure; yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; yathā divā tathā rattiṃ yathā rattiṃ tathā divā. Iti vivaṭ ena cetasā apariyonaddhena sappabhā saṃ cittaṃ bhā veti.

 

Idha, bhikkhave, bhikkhu cattā rosamā dhippadhā nasaṅ khā rasamannā gataṃ iddhipā daṃ bhā veti – “Iti me cittaiddhipā do na ca atilī no bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṃ saṃ khitto bhavissati, na ca bahiddhā vikkhitto bhavissati”. Pacchā puresañ ñ ī ca viharati – yathā pure tathā pacchā, yathā pacchā tathā pure; yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; yathā divā tathā rattiṃ yathā rattiṃ tathā divā. Iti vivaṭ ena cetasā apariyonaddhena sappabhā saṃ cittaṃ bhā veti.

 

Idha, bhikkhave, bhikkhu cattā rosamā dhippadhā nasaṅ khā rasamannā gataṃ iddhipā daṃ bhā veti – “Iti me vī maṃ sā iddhipā do na ca atilī no bhavissati, na ca atippaggahito bhavissati, na ca ajjhattaṃ saṃ khitto bhavissati, na ca bahiddhā vikkhitto bhavissati”. Pacchā puresañ ñ ī ca viharati – yathā pure tathā pacchā, yathā pacchā tathā pure; yathā adho tathā uddhaṃ, yathā uddhaṃ tathā adho; yathā divā tathā rattiṃ yathā rattiṃ tathā divā. Iti vivaṭ ena cetasā apariyonaddhena sappabhā saṃ cittaṃ bhā veti.

 

 Evaṃ bhā vitesu kho, bhikkhave, bhikkhu catū su iddhipā desu chandaiddhipā da evaṃ bahulī katesu, anekavihitaṃ iddhividhaṃ paccanubhoti – ekopi hutvā bahudhā hoti, bahudhā pi hutvā eko hoti, yā va brahmalokā pi kā yena vasaṃ vatteti.

 

Силой этой Истины - пусть вы обретете Счастье! (3)

 

 

Разьяснение Основ Духовного Успеха.

Четыре Основы Духовного Успеха взрощенные и развитые,

Приносят величайшие результаты.

Как же, о монахи, их следует развивать, что бы эти плоды обрести?

 Монах развивает Основы Духовного Успеха сосредоточившись на стремлении

с намерением и решимостью так:

" Пусть мое стремление будет не слишком вялым и не слишком возбуждающим

Не оцепеневшим внутри и не отвлеченным внешними обьектами. "

С полной концентрацией на стремлении: сейчас и в будующем,

Внутри тела и снаружи, днём и ночью - он делает свой слабый ум сильным и сияющим.

 

Монах развивает Основы Духовного Успеха сосредоточившись на энергии

с намерением и решимостью так:

" Пусть моя энергиия будет не слишком вялой и не слишком возбуждающей

Не оцепеневшей внутри и не отвлеченной внешними обьектами. "

С полной концентрацией на энергии: сейчас и в будующем,

Внутри тела и снаружи, днём и ночью - он делает свой слабый ум сильным и сияющим.

 

 Монах развивает Основы Духовного Успеха

 Cосредоточившись на склонении ума с намерением и решимостью так:

" Пусть мое склонение ума будет не слишком вялым и не слишком возбуждающим

Не оцепеневшим внутри и не отвлеченным внешними обьектами. "

С полной концентрацией на склонении ума: сейчас и в будующем,

Внутри тела и снаружи, днём и ночью - он делает свой слабый ум сильным и сияющим.

 

Монах развивает Основы Духовного Успеха

Cосредоточившись на самоисследовании с намерением и решимостью так:

" Пусть мое самоисследование будет не слишком вялым и не слишком возбуждающим

Не оцепеневшим внутри и не отвлеченным внешними обьектами. "

С полной концентрацией на самоисследовании: сейчас и в будующем,

Внутри тела и снаружи, днём и ночью - он делает свой слабый ум сильным и сияющим.

 

 Когда эти Основы Духовного Успеха развиты и взрощенны

Монах уничтожив влечение, уже в этой жизни,

Достиг и пребывает в Абсолютном Освобождении ума.

Освобожденный прозрением, он достиг его путем прямого переживания.

 

Силой этой Истины - пусть вы обретете Счастье! (3)

 

 

Evaṃ bhā vitesu kho, bhikkhave, bhikkhu catū su iddhipā desu evaṃ bahulī katesu, ā savā naṃ khayā anā savaṃ cetovimuttiṃ pañ ñ ā vimuttiṃ diṭ ṭ heva dhamme sayaṃ abhiñ ñ ā sacchikatvā upasampajja viharatī ’ti. ”

 

Etena sacca-vajjena — sotthi te hotu sabbada. (x3)

 

Clearing the Law of Depend Origination. (S(12): 2)

 

 Sā vatthiyam.

 “Paṭ iccasamuppā daṃ vo, bhikkhave, desessā mi vibhajissā mi. Taṃ suṇ ā tha, sā dhukaṃ manasi karotha” - bhā sissā mī 'ti. ''Evaṃ, bhante'ti” - kho te bhikkhū Bhagavato paccassosuṃ.

 Bhagavā etadavoca:

 “Katamo ca, bhikkhave, paṭ iccasamuppā do?

 Avijjā paccayā, bhikkhave, saṅ kharā m; saṅ kharā paccayā viñ ñ ā naṃ; viñ ñ ā na paccayā

nā ma-rū paṃ; nā ma-rū pa paccayā saḷ ā yatanaṃ; saḷ ā yatana paccayā phasso; phassa paccayā vedanā;

 vedanā paccayā tanhā; taṇ hā paccayā upā dā naṃ; upā dā na paccayā bhavo; bhava paccayā jā ti;

 jā ti paccayā jarā ma-raṇ aṃ soka-parideva-dukkha-domanassupā yā sā sambhavanti.

Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

 Ayaṃ vuccati, bhikkhave, paṭ iccasamuppā do.

 

 Katamañ ca, bhikkhave, jarā -maraṇ aṃ?

 Yā tesaṃ tesaṃ sattā naṃ tamhi tamhi sattanikā ye jarā, jī raṇ atā, khaṇ ḍ iccaṃ, pā liccaṃ, valittacatā ā yuno, saṃ hā ni indriyā naṃ paripā ko: ayaṃ vuccati Jarā. Yā tesaṃ tesaṃ sattā naṃ tamhā tamhā sattanikā yā cuti cavanatā bhedo antaradhā ṃ, maccu, maraṇ aṃ, kā lā kiriya, khandhā ṃ bhedo kaḷ evarassa nikkhepo, idaṃ vuccati maraṇ aṃ. Iti ayañ ca jarā, idañ ca maraṇ aṃ. Idaṃ vuccati, bhikkhave, jarā -maranam.

 

 Katamā ca, bhikkhave, jā ti? Yā tesaṃ tesaṃ sattā ṃ tamhi tamhi sattanikā ye jā ti, sañ jā ti, okkanti,

 Nibbatti, abhinibbatti, khandhā ṃ pā tubhā vo ā yatanam paribhavo. Ayaṃ vuccati, bhikkhave, jā ti.

 

 Katamo ca, bhikkhave, bhavo? Tayo me, bhikkhave, bhayo: kā mma-bhavo, rū pa-bhavo, arū pa-bhavo. Ayaṃ vuccati, bhikkhave, bhavo.

 

 Katamañ ca, bhikkhave, upā dā na? Cattā rimani, bhikkhave, upā danani – kā m-upā dā nam, diṭ thu-pā dā nam, sī labatt-upā dā nam, attavā d-upā dā nam. Idaṃ vuccati, bhikkhave, upā danaṃ.

 

 Katamā ca, bhikkhave, taṇ hā? Chayime, bhikkhave, taṇ hā kā yā: rū pa-taṇ hā, sadda-taṇ hā, gandha-taṇ hā, rasa-taṇ hā, phoṭ ṭ habba-taṇ hā, dhamma-taṇ hā. Ayaṃ vuccati, bhikkhave, taṇ hā.

 

 Katamā ca, bhikkhave, vedanā? Chayime, bhikkhave, vedanā kā yā: cakkhusamphassajā -vedanā, sotasamphassajā -vedanā, ghā ā vedanā, jivhā samphassajā -vedanā, kayasamphassajā -vedanā, manosamphassajā -vedanā. Ayaṃ vuccati, bhikkhave, vedanā.

 

Katamo ca, bhikkhave, phasso? Chayime, bhikkhave, phassakā yā: cakkhusam-phasso, sotasam-phasso, ghā nasam-phasso, jivhā sam-phasso, kā yasam-phasso, manosam-phasso. Ayaṃ vuccati, bhikkhave, phasso.

 

Katamañ ca, bhikkhave, saḷ ā yatanaṃ? Cakkhā -yatanaṃ,

Поделиться:





Воспользуйтесь поиском по сайту:



©2015 - 2024 megalektsii.ru Все авторские права принадлежат авторам лекционных материалов. Обратная связь с нами...